A 971-10 Nirgūḍhajñānasadbhāva

Manuscript culture infobox

Filmed in: A 971/10
Title: Nirgūḍhajñānasadbhāva
Dimensions: 31 x 12.5 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4958
Remarks: A 160/9

Reel No. A 971-10

Inventory No. 47655

Title Nirgūḍhajñānasadbhava

Subject Śāktatantra

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete

Size 32 x 12.5 cm

Folios 37

Lines per Folio 9

Foliation figures in the top and bottom margin of the verso; Marginal Title: nigūḍha

Place of Deposite NAK

Accession No. 5-4958

Manuscript Features

Excerpts

Beginning

oṃ siddhiḥ || bhairavāya namaḥ || ||

oṃ hrīṃ śrīṃ aiṃ phreṃ hūṃ hlīṃ klīṃ kṣaṃ ||

praṇipatya anādināthaṃ anāthabhūtaughamoghanirmathanam |

satatānanditamanasaṃ sasurāsuravanditāṅghriyugam ||

śrīkubjikā uvāca ||

śiṣyacittābjasaṃghātadurvikāsyavikāsite |

sadodotapraśāntāya namaḥ śrīnāthabhānave ||

veṣṭitā devadeveśa ajñānapaṭalair aham |

vāmadakṣiṇasiddhāntaiḥ saṃprataṃ varttate kudhīḥ ||

yat tat kulakramāyātaṃ kulālītanutāṅ gatam |

sūtrasaṃgrahanirmuktakalpasandhavivarjitam ||

aparaṃ śuddhadivyaughaṃ niḥkaivalyaṃ kathaṃ prabho || (fol. 1v1–4)

End

sarvavidyeśvarī nityā sarvarakṣākarī parā ||

kathayāmi varārohe śṛṇuṣva parā kalām ||

unmanā pātrimaṃ gṛhya bindumastakabhūṣitam ||

māyābīja (!) dvitīyan tu lakṣmībīja (!) tṛtīyakam ||

caturthaṃ vāgbhava (!) proktaṃ kulavyoman tu pañcamam ||

śakteś caturthakā gṛhya jātaṃ vesi (!) saṃsthitam |

biṃdunā śirasākrāntaṃ ṣaṣṭhamaṃ parikīrtitam ||

punaḥ śakteś caturthan tu pṛthivyurdhvañ ca laṃkṛtam ||

māyayā bheditaṃ kṛtvā akṣaraṃ saptamaṃ smṛtam ||

kāmarājāṣṭamaṃ proktaṃ kathākhyaṃ navamaṃ smṛtam ||

icchāśaktisamāyuktaṃ vidyā devī navākṣarā ||

tīvratejā mahogrā ca gopanīyā prayatnataḥ ||

ādivaktrodbhavā devī paścimānvayapūjitām (!) ||

granthānāṃ rakṣaṇā proktāṃ pāraṃparyakramāgatā ||

puroktaṃ yan mayā devi ādivaktrodbhavaṃ mahat ||

granthānān tu śataṃ sārddhaṃ teṣāṃ teṣyā (!) varānanā || (fol. 37v1–5)

Colophon

nirgūḍhajñānasadbhāve divyaughe kubjikāmate ||

samāptedaṃ kujeśāni sārāt sārataraṃ param || ||

oṃ hrīṃ śrīṃ aiṃ phreṃ hūṃ hlīṃ klīṃ kṣaṃ ||

aiṃ aghore hrīṃ paramaghore hūṃ ghorarūpe hauṃ ghorāmu x bhīṣaṇe cama cama piba piba he he ra ra ra ra ru ru ru ru phreṃ hreṃ hruṃ pha phreṃ hsauṃ aiṃ || ||

nirgūḍhaṃ samāptam || ❁ || (fol. 37v6–7)

Microfilm Details

Reel No. A 971/10

Date of Filming 27-09-70

Exposures 38

Used Copy Berlin

Type of Film negative

Remarks = A 160/9

Catalogued by DA

Date 09-03-2005