A 971-10 Nirgūḍhajñānasadbhāva
Manuscript culture infobox
Filmed in: A 971/10
Title: Nirgūḍhajñānasadbhāva
Dimensions: 31 x 12.5 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4958
Remarks: A 160/9
Reel No. A 971-10
Inventory No. 47655
Title Nirgūḍhajñānasadbhava
Subject Śāktatantra
Language Sanskrit
Manuscript Details
Script Nagari
Material paper
State complete
Size 32 x 12.5 cm
Folios 37
Lines per Folio 9
Foliation figures in the top and bottom margin of the verso; Marginal Title: nigūḍha
Place of Deposite NAK
Accession No. 5-4958
Manuscript Features
Excerpts
Beginning
oṃ siddhiḥ || bhairavāya namaḥ || ||
oṃ hrīṃ śrīṃ aiṃ phreṃ hūṃ hlīṃ klīṃ kṣaṃ ||
praṇipatya anādināthaṃ anāthabhūtaughamoghanirmathanam |
satatānanditamanasaṃ sasurāsuravanditāṅghriyugam ||
śrīkubjikā uvāca ||
śiṣyacittābjasaṃghātadurvikāsyavikāsite |
sadodotapraśāntāya namaḥ śrīnāthabhānave ||
veṣṭitā devadeveśa ajñānapaṭalair aham |
vāmadakṣiṇasiddhāntaiḥ saṃprataṃ varttate kudhīḥ ||
yat tat kulakramāyātaṃ kulālītanutāṅ gatam |
sūtrasaṃgrahanirmuktakalpasandhavivarjitam ||
aparaṃ śuddhadivyaughaṃ niḥkaivalyaṃ kathaṃ prabho || (fol. 1v1–4)
End
sarvavidyeśvarī nityā sarvarakṣākarī parā ||
kathayāmi varārohe śṛṇuṣva parā kalām ||
unmanā pātrimaṃ gṛhya bindumastakabhūṣitam ||
māyābīja (!) dvitīyan tu lakṣmībīja (!) tṛtīyakam ||
caturthaṃ vāgbhava (!) proktaṃ kulavyoman tu pañcamam ||
śakteś caturthakā gṛhya jātaṃ vesi (!) saṃsthitam |
biṃdunā śirasākrāntaṃ ṣaṣṭhamaṃ parikīrtitam ||
punaḥ śakteś caturthan tu pṛthivyurdhvañ ca laṃkṛtam ||
māyayā bheditaṃ kṛtvā akṣaraṃ saptamaṃ smṛtam ||
kāmarājāṣṭamaṃ proktaṃ kathākhyaṃ navamaṃ smṛtam ||
icchāśaktisamāyuktaṃ vidyā devī navākṣarā ||
tīvratejā mahogrā ca gopanīyā prayatnataḥ ||
ādivaktrodbhavā devī paścimānvayapūjitām (!) ||
granthānāṃ rakṣaṇā proktāṃ pāraṃparyakramāgatā ||
puroktaṃ yan mayā devi ādivaktrodbhavaṃ mahat ||
granthānān tu śataṃ sārddhaṃ teṣāṃ teṣyā (!) varānanā || (fol. 37v1–5)
Colophon
nirgūḍhajñānasadbhāve divyaughe kubjikāmate ||
samāptedaṃ kujeśāni sārāt sārataraṃ param || ||
oṃ hrīṃ śrīṃ aiṃ phreṃ hūṃ hlīṃ klīṃ kṣaṃ ||
aiṃ aghore hrīṃ paramaghore hūṃ ghorarūpe hauṃ ghorāmu x bhīṣaṇe cama cama piba piba he he ra ra ra ra ru ru ru ru phreṃ hreṃ hruṃ pha phreṃ hsauṃ aiṃ || ||
nirgūḍhaṃ samāptam || ❁ || (fol. 37v6–7)
Microfilm Details
Reel No. A 971/10
Date of Filming 27-09-70
Exposures 38
Used Copy Berlin
Type of Film negative
Remarks = A 160/9
Catalogued by DA
Date 09-03-2005